Original

युधिष्ठिर उवाच ।प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता ।गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः ॥ १ ॥

Segmented

युधिष्ठिर उवाच प्रियः सर्वस्य लोकस्य सर्व-सत्त्व-अभिनन्दिता गुणैः सर्वैः उपेतः च को नु अस्ति भुवि मानवः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रियः प्रिय pos=a,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
अभिनन्दिता अभिनन्दितृ pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
pos=i
को pos=n,g=m,c=1,n=s
नु नु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
मानवः मानव pos=n,g=m,c=1,n=s