Original

निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल ।निह्नुवन्ति च ये तेषां समयं सुकृतं च ये ॥ ८ ॥

Segmented

निन्दत्सु च समो नित्यम् प्रशंसत्सु च देवल निह्नुवन्ति च ये तेषाम् समयम् सु कृतम् च ये

Analysis

Word Lemma Parse
निन्दत्सु निन्द् pos=va,g=m,c=7,n=p,f=part
pos=i
समो सम pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्रशंसत्सु प्रशंस् pos=va,g=m,c=7,n=p,f=part
pos=i
देवल देवल pos=n,g=m,c=8,n=s
निह्नुवन्ति निह्नु pos=v,p=3,n=p,l=lat
pos=i
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
समयम् समय pos=n,g=m,c=2,n=s
सु सु pos=i
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p