Original

इति तेनानुयुक्तः स तमुवाच महातपाः ।महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि ॥ ६ ॥

Segmented

इति तेन अनुयुक्तः स तम् उवाच महा-तपाः महद् वाक्यम् असंदिग्धम् पुष्कल-अर्थ-पदम् शुचि

Analysis

Word Lemma Parse
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
अनुयुक्तः अनुयुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
असंदिग्धम् असंदिग्ध pos=a,g=n,c=2,n=s
पुष्कल पुष्कल pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s