Original

जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम् ।अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ॥ ४ ॥

Segmented

जैगीषव्यम् महा-प्राज्ञम् धर्माणाम् आगत-आगमम् अक्रुध्यन्तम् अहृष्यन्तम् असितो देवलो ऽब्रवीत्

Analysis

Word Lemma Parse
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
आगत आगम् pos=va,comp=y,f=part
आगमम् आगम pos=n,g=m,c=2,n=s
अक्रुध्यन्तम् अक्रुध्यत् pos=a,g=m,c=2,n=s
अहृष्यन्तम् अहृष्यत् pos=a,g=m,c=2,n=s
असितो असित pos=n,g=m,c=1,n=s
देवलो देवल pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan