Original

सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः ।प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ २३ ॥

Segmented

सर्वतस् च समाहृत्य क्रतून् सर्वाञ् जित-इन्द्रियः प्राप्नोति ब्रह्मणः स्थानम् यत् परम् प्रकृतेः ध्रुवम्

Analysis

Word Lemma Parse
सर्वतस् सर्वतस् pos=i
pos=i
समाहृत्य समाहृ pos=vi
क्रतून् क्रतु pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=5,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s