Original

परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः ।एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ॥ २२ ॥

Segmented

पराम् गतिम् च ये केचित् प्रार्थयन्ति मनीषिणः एतद् व्रतम् समाश्रित्य सुखम् एधन्ति ते जनाः

Analysis

Word Lemma Parse
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रार्थयन्ति प्रार्थय् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
सुखम् सुखम् pos=i
एधन्ति एध् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p