Original

अवज्ञातः सुखं शेते इह चामुत्र चोभयोः ।विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते ॥ २१ ॥

Segmented

अवज्ञातः सुखम् शेते इह च अमुत्र च उभयोः विमुक्तः सर्व-पापेभ्यः यो ऽवमन्ता स बध्यते

Analysis

Word Lemma Parse
अवज्ञातः अवज्ञा pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
शेते शी pos=v,p=3,n=s,l=lat
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
उभयोः उभय pos=a,g=n,c=7,n=d
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽवमन्ता अवमन्तृ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat