Original

अमृतस्येव संतृप्येदवमानस्य तत्त्ववित् ।विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः ॥ २० ॥

Segmented

अमृतस्य इव संतृप्येद् अवमानस्य तत्त्व-विद् विषस्य इव उद्विजेत् नित्यम् संमानस्य विचक्षणः

Analysis

Word Lemma Parse
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इव इव pos=i
संतृप्येद् संतृप् pos=v,p=3,n=s,l=vidhilin
अवमानस्य अवमान pos=n,g=m,c=6,n=s
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
विषस्य विष pos=n,g=n,c=6,n=s
इव इव pos=i
उद्विजेत् उद्विज् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
संमानस्य सम्मान pos=n,g=m,c=6,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s