Original

भीष्म उवाच ।मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः ।प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ २ ॥

Segmented

भीष्म उवाच मोक्ष-धर्मेषु नियतो लघु-आहारः जित-इन्द्रियः प्राप्नोति ब्रह्मणः स्थानम् यत् परम् प्रकृतेः ध्रुवम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मोक्ष मोक्ष pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
लघु लघु pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=5,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s