Original

आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् ।निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥ १८ ॥

Segmented

आस्थितः तम् अहम् मार्गम् असूयिष्यामि कम् कथम् निन्द्यमानः प्रशस्तो वा हृष्येयम् केन हेतुना

Analysis

Word Lemma Parse
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
असूयिष्यामि असूय् pos=v,p=1,n=s,l=lrt
कम् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
निन्द्यमानः निन्द् pos=va,g=m,c=1,n=s,f=part
प्रशस्तो प्रशंस् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
हृष्येयम् हृष् pos=v,p=1,n=s,l=vidhilin
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s