Original

य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा ।धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम ।ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ॥ १७ ॥

Segmented

य एवम् कुर्वते मर्त्याः सुखम् जीवन्ति सर्वदा धर्मम् एव अनुवर्तन्ते धर्म-ज्ञाः द्विजसत्तम ये हि अतस् विच्युता मार्गात् ते हृष्यन्ति उद्विजन्ति च

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
सुखम् सुखम् pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
सर्वदा सर्वदा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुवर्तन्ते अनुवृत् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
अतस् अतस् pos=i
विच्युता विच्यु pos=va,g=m,c=1,n=p,f=part
मार्गात् मार्ग pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
उद्विजन्ति उद्विज् pos=v,p=3,n=p,l=lat
pos=i