Original

न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः ।अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ॥ १६ ॥

Segmented

न येषाम् बान्धवाः सन्ति ये च अन्येषाम् न बान्धवाः अमित्राः च न सन्ति एषाम् ये च अमित्राः न कस्यचित्

Analysis

Word Lemma Parse
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
अमित्राः अमित्र pos=n,g=m,c=1,n=p
pos=i
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat
एषाम् इदम् pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अमित्राः अमित्र pos=n,g=m,c=1,n=p
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s