Original

सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः ।न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित् ।विमुच्य हृदयग्रन्थींश्चङ्क्रम्यन्ते यथासुखम् ॥ १५ ॥

Segmented

सर्वतस् च प्रशान्ता ये सर्व-भूत-हिते रताः न क्रुध्यन्ति न हृष्यन्ति न अपराध्यन्ति कस्यचित्

Analysis

Word Lemma Parse
सर्वतस् सर्वतस् pos=i
pos=i
प्रशान्ता प्रशम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
क्रुध्यन्ति क्रुध् pos=v,p=3,n=p,l=lat
pos=i
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
pos=i
अपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s