Original

निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये ।न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥ १४ ॥

Segmented

निन्दा-प्रशंसे च अत्यर्थम् न वदन्ति परस्य ये न च निन्दा-प्रशंसा विक्रियन्ते कदाचन

Analysis

Word Lemma Parse
निन्दा निन्दा pos=n,comp=y
प्रशंसे प्रशंसा pos=n,g=f,c=2,n=d
pos=i
अत्यर्थम् अत्यर्थम् pos=i
pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
परस्य पर pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
pos=i
निन्दा निन्दा pos=n,comp=y
प्रशंसा प्रशंसा pos=n,g=f,c=3,n=d
विक्रियन्ते विकृ pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i