Original

अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन ।न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥ १३ ॥

Segmented

अनीर्षवो न च अन्योन्यम् विहिंसन्ति कदाचन न च जातु उपतप्यन्ते धीराः पर-समृद्धिभिः

Analysis

Word Lemma Parse
अनीर्षवो अनीर्षु pos=a,g=m,c=1,n=p
pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विहिंसन्ति विहिंस् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i
pos=i
pos=i
जातु जातु pos=i
उपतप्यन्ते उपतप् pos=v,p=3,n=p,l=lat
धीराः धीर pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
समृद्धिभिः समृद्धि pos=n,g=f,c=3,n=p