Original

पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः ।मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ॥ १२ ॥

Segmented

पक्व-विद्याः महा-प्राज्ञाः जित-क्रोधाः जित-इन्द्रियाः मनसा कर्मणा वाचा न अपराध्यन्ति कस्यचित्

Analysis

Word Lemma Parse
पक्व पक्व pos=a,comp=y
विद्याः विद्या pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
अपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s