Original

नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते ।न चातीतानि शोचन्ति न चैनान्प्रतिजानते ॥ १० ॥

Segmented

न अप्राप्तम् अनुशोचन्ति प्राप्त-कालानि कुर्वते न च अतीतानि शोचन्ति न च एनान् प्रतिजानते

Analysis

Word Lemma Parse
pos=i
अप्राप्तम् अप्राप्त pos=a,g=n,c=2,n=s
अनुशोचन्ति अनुशुच् pos=v,p=3,n=p,l=lat
प्राप्त प्राप् pos=va,comp=y,f=part
कालानि काल pos=n,g=n,c=2,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
pos=i
pos=i
अतीतानि अती pos=va,g=n,c=2,n=p,f=part
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
pos=i
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
प्रतिजानते प्रतिज्ञा pos=v,p=3,n=p,l=lat