Original

युधिष्ठिर उवाच ।किंशीलः किंसमाचारः किंविद्यः किंपरायणः ।प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच किंशीलः किंसमाचारः किंविद्यः किंपरायणः प्राप्नोति ब्रह्मणः स्थानम् यत् परम् प्रकृतेः ध्रुवम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किंशीलः किंशील pos=a,g=m,c=1,n=s
किंसमाचारः किंसमाचार pos=a,g=m,c=1,n=s
किंविद्यः किंविद्य pos=a,g=m,c=1,n=s
किंपरायणः किंपरायण pos=a,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=5,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s