Original

त्वया कुरूणां वर यत्प्रचोदितं भवाभवस्येह परं निदर्शनम् ।तदद्य सर्वं परिकीर्तितं मया परीक्ष्य तत्त्वं परिगन्तुमर्हसि ॥ ९४ ॥

Segmented

त्वया कुरूणाम् वर यत् प्रचोदितम् भव-अभवस्य इह परम् निदर्शनम् तद् अद्य सर्वम् परिकीर्तितम् मया परीक्ष्य तत्त्वम् परिगन्तुम् अर्हसि

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रचोदितम् प्रचोदय् pos=va,g=n,c=1,n=s,f=part
भव भव pos=n,comp=y
अभवस्य अभव pos=n,g=m,c=6,n=s
इह इह pos=i
परम् पर pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
परीक्ष्य परीक्ष् pos=vi
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
परिगन्तुम् परिगम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat