Original

इमां सपर्यां सह सर्वकामदैः श्रियाश्च शक्रप्रमुखैश्च दैवतैः ।पठन्ति ये विप्रसदः समागमे समृद्धकामाः श्रियमाप्नुवन्ति ते ॥ ९३ ॥

Segmented

इमाम् सपर्याम् सह सर्व-काम-दैः श्रियः च शक्र-प्रमुखैः च दैवतैः पठन्ति ये विप्र-सदः-समागमे समृद्ध-कामाः श्रियम् आप्नुवन्ति ते

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
सपर्याम् सपर्या pos=n,g=f,c=2,n=s
सह सह pos=i
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दैः pos=a,g=n,c=3,n=p
श्रियः श्री pos=n,g=f,c=6,n=s
pos=i
शक्र शक्र pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=n,c=3,n=p
pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
पठन्ति पठ् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
विप्र विप्र pos=n,comp=y
सदः सदस् pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
समृद्ध समृध् pos=va,comp=y,f=part
कामाः काम pos=n,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p