Original

न जात्वकाले कुसुमं कुतः फलं पपात वृक्षात्पवनेरितादपि ।रसप्रदाः कामदुघाश्च धेनवो न दारुणा वाग्विचचार कस्यचित् ॥ ९२ ॥

Segmented

न जातु अकाले कुसुमम् कुतः फलम् पपात वृक्षात् पवन-ईरितात् अपि रस-प्रदाः कामदुघाः च धेनवो न दारुणा वाग् विचचार कस्यचित्

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
कुसुमम् कुसुम pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
फलम् फल pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
वृक्षात् वृक्ष pos=n,g=m,c=5,n=s
पवन पवन pos=n,comp=y
ईरितात् ईरय् pos=va,g=m,c=5,n=s,f=part
अपि अपि pos=i
रस रस pos=n,comp=y
प्रदाः प्रद pos=a,g=f,c=1,n=p
कामदुघाः कामदुघा pos=n,g=f,c=1,n=p
pos=i
धेनवो धेनु pos=n,g=f,c=1,n=p
pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s