Original

क्रियाभिरामा मनुजा यशस्विनो बभुः शुभे पुण्यकृतां पथि स्थिताः ।नरामराः किंनरयक्षराक्षसाः समृद्धिमन्तः सुखिनो यशस्विनः ॥ ९१ ॥

Segmented

क्रिया-अभिरामाः मनुजा यशस्विनो बभुः शुभे पुण्य-कृताम् पथि स्थिताः नर-अमराः किन्नर-यक्ष-राक्षसाः समृद्धिमन्तः सुखिनो यशस्विनः

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
अभिरामाः अभिराम pos=a,g=m,c=1,n=p
मनुजा मनुज pos=n,g=m,c=1,n=p
यशस्विनो यशस्विन् pos=a,g=m,c=1,n=p
बभुः भा pos=v,p=3,n=p,l=lit
शुभे शुभ pos=a,g=m,c=7,n=s
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
पथि पथिन् pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
अमराः अमर pos=n,g=m,c=1,n=p
किन्नर किंनर pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
समृद्धिमन्तः समृद्धिमत् pos=a,g=m,c=1,n=p
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p