Original

यथर्तु सस्येषु ववर्ष वासवो न धर्ममार्गाद्विचचाल कश्चन ।अनेकरत्नाकरभूषणा च भूः सुघोषघोषा भुवनौकसां जये ॥ ९० ॥

Segmented

यथर्तु सस्येषु ववर्ष वासवो न धर्म-मार्गात् विचचाल कश्चन अनेक-रत्न-आकर-भूषणा च भूः सु घोष-घोषा भुवनौकसाम् जये

Analysis

Word Lemma Parse
यथर्तु यथर्तु pos=i
सस्येषु सस्य pos=n,g=n,c=7,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
वासवो वासव pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
मार्गात् मार्ग pos=n,g=m,c=5,n=s
विचचाल विचल् pos=v,p=3,n=s,l=lit
कश्चन कश्चन pos=n,g=m,c=1,n=s
अनेक अनेक pos=a,comp=y
रत्न रत्न pos=n,comp=y
आकर आकर pos=n,comp=y
भूषणा भूषण pos=n,g=f,c=1,n=s
pos=i
भूः भू pos=n,g=f,c=1,n=s
सु सु pos=i
घोष घोष pos=n,comp=y
घोषा घोष pos=n,g=f,c=1,n=s
भुवनौकसाम् भुवनौकस् pos=n,g=m,c=6,n=p
जये जय pos=n,g=m,c=7,n=s