Original

ततोऽमृतं द्यौः प्रववर्ष भास्वती पितामहस्यायतने स्वयंभुवः ।अनाहता दुन्दुभयश्च नेदिरे तथा प्रसन्नाश्च दिशश्चकाशिरे ॥ ८९ ॥

Segmented

ततो ऽमृतम् द्यौः प्रववर्ष भास्वती पितामहस्य आयतने स्वयंभुवः अनाहता दुन्दुभयः च नेदिरे तथा प्रसन्नाः च दिशः चकाशिरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽमृतम् अमृत pos=n,g=n,c=2,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
प्रववर्ष प्रवृष् pos=v,p=1,n=s,l=lit
भास्वती भास्वत् pos=a,g=f,c=1,n=s
पितामहस्य पितामह pos=n,g=m,c=6,n=s
आयतने आयतन pos=n,g=n,c=7,n=s
स्वयंभुवः स्वयम्भु pos=n,g=m,c=6,n=s
अनाहता अनाहत pos=a,g=m,c=1,n=p
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
pos=i
नेदिरे नद् pos=v,p=3,n=p,l=lit
तथा तथा pos=i
प्रसन्नाः प्रसद् pos=va,g=f,c=1,n=p,f=part
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
चकाशिरे काश् pos=v,p=3,n=p,l=lit