Original

अथेङ्गितं वज्रधरस्य नारदः श्रियाश्च देव्या मनसा विचारयन् ।श्रियै शशंसामरदृष्टपौरुषः शिवेन तत्रागमनं महर्द्धिमत् ॥ ८८ ॥

Segmented

अथ इङ्गितम् वज्रधरस्य नारदः श्रियः च देव्या मनसा विचारयन् श्रियै शशंस अमर-दृष्ट-पौरुषः शिवेन तत्र आगमनम् महा-ऋद्धिमत्

Analysis

Word Lemma Parse
अथ अथ pos=i
इङ्गितम् इङ्गित pos=n,g=n,c=2,n=s
वज्रधरस्य वज्रधर pos=n,g=m,c=6,n=s
नारदः नारद pos=n,g=m,c=1,n=s
श्रियः श्री pos=n,g=f,c=6,n=s
pos=i
देव्या देवी pos=n,g=f,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part
श्रियै श्री pos=n,g=,c=4,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
अमर अमर pos=n,comp=y
दृष्ट दृश् pos=va,comp=y,f=part
पौरुषः पौरुष pos=n,g=m,c=1,n=s
शिवेन शिव pos=n,g=n,c=3,n=s
तत्र तत्र pos=i
आगमनम् आगमन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s