Original

ततो दिवं प्राप्य सहस्रलोचनः श्रियोपपन्नः सुहृदा सुरर्षिणा ।रथेन हर्यश्वयुजा सुरर्षभः सदः सुराणामभिसत्कृतो ययौ ॥ ८७ ॥

Segmented

ततो दिवम् प्राप्य सहस्रलोचनः श्रिया उपपन्नः सुहृदा सुरर्षिणा रथेन हरि-अश्व-युजा सुरर्षभः सदः सुराणाम् अभिसत्कृतो ययौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
सहस्रलोचनः सहस्रलोचन pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
सुरर्षिणा सुरर्षि pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
हरि हरि pos=a,comp=y
अश्व अश्व pos=n,comp=y
युजा युज् pos=a,g=m,c=3,n=s
सुरर्षभः सुरर्षभ pos=n,g=m,c=1,n=s
सदः सदस् pos=n,g=n,c=2,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
अभिसत्कृतो अभिसत्कृ pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit