Original

शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः ।लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः ॥ ८६ ॥

Segmented

शुचौ च अभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः लक्ष्म्या सहितम् आसीनम् मघवन्तम् दिदृक्षवः

Analysis

Word Lemma Parse
शुचौ शुचि pos=a,g=m,c=7,n=s
pos=i
अभ्यर्चिते अभ्यर्चय् pos=va,g=m,c=7,n=s,f=part
देशे देश pos=n,g=m,c=7,n=s
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
प्रायशः प्रायशस् pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
मघवन्तम् मघवन् pos=n,g=,c=2,n=s
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p