Original

ततोऽनलसखो वायुः प्रववौ देववेश्मसु ।इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः ॥ ८५ ॥

Segmented

ततो अनल-सखः वायुः प्रववौ देव-वेश्मसु इष्ट-गन्धः सुख-स्पर्शः सर्व-इन्द्रिय-सुख-आवहः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अनल अनल pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p
इष्ट इष् pos=va,comp=y,f=part
गन्धः गन्ध pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s