Original

भीष्म उवाच ।इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः ।नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः ॥ ८४ ॥

Segmented

भीष्म उवाच इति उक्त-वचनाम् देवीम् अत्यर्थम् तौ ननन्दतुः नारदः च त्रिलोक-ऋषिः वृत्रहन्ता च वासवः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचनाम् वचन pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
तौ तद् pos=n,g=m,c=1,n=d
ननन्दतुः नन्द् pos=v,p=3,n=d,l=lit
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
त्रिलोक त्रिलोक pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वृत्रहन्ता वृत्रहन्तृ pos=n,g=m,c=1,n=s
pos=i
वासवः वासव pos=n,g=m,c=1,n=s