Original

ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता ।त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु ॥ ८३ ॥

Segmented

ताः च अहम् च असुरान् त्यक्त्वा त्वद्-विषयम् आगता त्रिदशेषु निवत्स्यामो धर्म-निष्ठ-अन्तरात्मन्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
असुरान् असुर pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
त्वद् त्वद् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
त्रिदशेषु त्रिदश pos=n,g=m,c=7,n=p
निवत्स्यामो निवस् pos=v,p=1,n=p,l=lrt
धर्म धर्म pos=n,comp=y
निष्ठ निष्ठ pos=a,comp=y
अन्तरात्मन् अन्तरात्मन् pos=n,g=m,c=7,n=p