Original

आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा ।अष्टमी वृत्तिरेतासां पुरोगा पाकशासन ॥ ८२ ॥

Segmented

आशा श्रद्धा धृतिः कान्तिः विजितिः सन्नतिः क्षमा अष्टमी वृत्तिः एतासाम् पुरोगा पाकशासन

Analysis

Word Lemma Parse
आशा आशा pos=n,g=f,c=1,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
कान्तिः कान्ति pos=n,g=f,c=1,n=s
विजितिः विजिति pos=n,g=f,c=1,n=s
सन्नतिः संनति pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
अष्टमी अष्टम pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
एतासाम् एतद् pos=n,g=f,c=6,n=p
पुरोगा पुरोग pos=a,g=f,c=1,n=s
पाकशासन पाकशासन pos=n,g=m,c=8,n=s