Original

यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः ।सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा ॥ ८१ ॥

Segmented

यत्र अहम् तत्र मद्-कान्त मद्-विशिष्टा मद्-अर्पण सप्त देव्यो मया अष्टमी वासम् चेष्यन्ति मे ऽष्टधा

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
मद् मद् pos=n,comp=y
कान्त कान्त pos=a,g=f,c=1,n=p
मद् मद् pos=n,comp=y
विशिष्टा विशिष् pos=va,g=f,c=1,n=s,f=part
मद् मद् pos=n,comp=y
अर्पण अर्पण pos=n,g=f,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
देव्यो देवी pos=n,g=f,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
अष्टमी अष्टमी pos=n,g=f,c=1,n=p
वासम् वास pos=n,g=m,c=2,n=s
चेष्यन्ति चि pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
ऽष्टधा अष्टधा pos=i