Original

तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः ।नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम् ॥ ८ ॥

Segmented

तौ आप्लुत्य यत-आत्मानः कृत-जप्यौ समासतुः नद्याः पुलिनम् आसाद्य सूक्ष्म-काञ्चन-वालुकम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
आप्लुत्य आप्लु pos=vi
यत यम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=d
कृत कृ pos=va,comp=y,f=part
जप्यौ जप्य pos=n,g=m,c=1,n=d
समासतुः समास् pos=v,p=3,n=d,l=lit
नद्याः नदी pos=n,g=f,c=6,n=s
पुलिनम् पुलिन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सूक्ष्म सूक्ष्म pos=a,comp=y
काञ्चन काञ्चन pos=n,comp=y
वालुकम् वालुका pos=n,g=n,c=2,n=s