Original

अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम् ।दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि ॥ ७७ ॥

Segmented

अग्नि-दाहेन चोरैः वा राजभिः वा हृतम् धनम् दृष्ट्वा द्वेषात् प्राहसन्त सुहृद्-संभाविताः हि अपि

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
दाहेन दाह pos=n,g=m,c=3,n=s
चोरैः चोर pos=n,g=m,c=3,n=p
वा वा pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
वा वा pos=i
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
प्राहसन्त प्रहस् pos=v,p=3,n=p,l=lan
सुहृद् सुहृद् pos=n,comp=y
संभाविताः सम्भावय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अपि अपि pos=i