Original

श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत ।अन्वशासच्च भर्तारं समाहूयाभिजल्पती ॥ ७५ ॥

Segmented

श्वश्रू-श्वशुरयोः अग्रे वधूः प्रेष्यान् अशासत अन्वशासत् च भर्तारम् समाहूय अभिजल्प्

Analysis

Word Lemma Parse
श्वश्रू श्वश्रू pos=n,comp=y
श्वशुरयोः श्वशुर pos=n,g=m,c=6,n=d
अग्रे अग्र pos=n,g=n,c=7,n=s
वधूः वधू pos=n,g=f,c=1,n=s
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
अशासत शास् pos=v,p=3,n=p,l=lan
अन्वशासत् अनुशास् pos=v,p=3,n=s,l=lan
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
समाहूय समाह्वा pos=vi
अभिजल्प् अभिजल्प् pos=va,g=f,c=1,n=s,f=part