Original

प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः ।शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह ॥ ७४ ॥

Segmented

प्रातः प्रातः च सु प्रश्नम् कल्पनम् प्रेषण-क्रियाः शिष्य-अनुप्रहिताः तस्मिन् अकुर्वन् गुरवः च ह

Analysis

Word Lemma Parse
प्रातः प्रातर् pos=i
प्रातः प्रातर् pos=i
pos=i
सु सु pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
कल्पनम् कल्पन pos=n,g=n,c=2,n=s
प्रेषण प्रेषण pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=2,n=p
शिष्य शिष्य pos=n,comp=y
अनुप्रहिताः अनुप्रहि pos=va,g=m,c=1,n=p,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
pos=i