Original

तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः ।कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत ॥ ७३ ॥

Segmented

तत्र वेद-विदः प्राज्ञा गाम्भीर्ये सागर-उपमाः कृषि-आदिषु अभवन् सक्ता मूर्खाः श्राद्धानि अभुञ्जत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
गाम्भीर्ये गाम्भीर्य pos=n,g=n,c=7,n=s
सागर सागर pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
कृषि कृषि pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
सक्ता सञ्ज् pos=va,g=m,c=1,n=p,f=part
मूर्खाः मूर्ख pos=a,g=m,c=1,n=p
श्राद्धानि श्राद्ध pos=n,g=n,c=2,n=p
अभुञ्जत भुज् pos=v,p=3,n=p,l=lan