Original

पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव ।अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान् ॥ ७२ ॥

Segmented

पिता च एव जनित्री च श्रान्तौ वृत्-उत्सवौ इव अप्रभु-त्वे स्थितौ वृद्धौ अन्नम् प्रार्थयतः सुतान्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जनित्री जनित्री pos=n,g=f,c=1,n=s
pos=i
श्रान्तौ श्रम् pos=va,g=m,c=1,n=d,f=part
वृत् वृत् pos=va,comp=y,f=part
उत्सवौ उत्सव pos=n,g=m,c=1,n=d
इव इव pos=i
अप्रभु अप्रभु pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
वृद्धौ वृद्ध pos=a,g=m,c=1,n=d
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रार्थयतः प्रार्थय् pos=v,p=3,n=d,l=lat
सुतान् सुत pos=n,g=m,c=2,n=p