Original

अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे ।अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः ॥ ७१ ॥

Segmented

अधीयन्ते ऽव्रताः केचिद् वृथा व्रतम् अथ अपरे अशुश्रूषुः गुरोः शिष्यः कश्चिद् शिष्य-सखः गुरुः

Analysis

Word Lemma Parse
अधीयन्ते अधी pos=v,p=3,n=p,l=lat
ऽव्रताः अव्रत pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वृथा वृथा pos=i
व्रतम् व्रत pos=n,g=n,c=2,n=s
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
अशुश्रूषुः अशुश्रूषु pos=a,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शिष्य शिष्य pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s