Original

परस्वादानरुचयो विपण्यव्यवहारिणः ।अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः ॥ ७० ॥

Segmented

पर-स्व-आदान-रुचयः विपण्य-व्यवहारिणः अदृश्यन्त आर्य-वर्णेषु शूद्राः च अपि तपोधनाः

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
आदान आदान pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
विपण्य विपण्य pos=n,comp=y
व्यवहारिणः व्यवहारिन् pos=a,g=m,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
आर्य आर्य pos=a,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p