Original

सहस्रनयनश्चापि वज्री शम्बरपाकहा ।तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह ॥ ७ ॥

Segmented

सहस्रनयनः च अपि वज्री शम्बर-पाक-हा तस्या देवर्षि-जुष्टायाः तीरम् अभ्याजगाम ह

Analysis

Word Lemma Parse
सहस्रनयनः सहस्रनयन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वज्री वज्रिन् pos=n,g=m,c=1,n=s
शम्बर शम्बर pos=n,comp=y
पाक पाक pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
देवर्षि देवर्षि pos=n,comp=y
जुष्टायाः जुष् pos=va,g=f,c=6,n=s,f=part
तीरम् तीर pos=n,g=n,c=2,n=s
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
pos=i