Original

मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित् ।वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु ॥ ६९ ॥

Segmented

मित्रेण अभ्यर्थितम् मित्रम् अर्थे संशयिते क्वचित् वाल-कोटि-अग्र-मात्रेण स्वार्थेनाघ्नत तद्

Analysis

Word Lemma Parse
मित्रेण मित्र pos=n,g=m,c=3,n=s
अभ्यर्थितम् अभ्यर्थय् pos=va,g=n,c=1,n=s,f=part
मित्रम् मित्र pos=n,g=n,c=1,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
संशयिते संशी pos=va,g=m,c=7,n=s,f=part
क्वचित् क्वचिद् pos=i
वाल वाल pos=n,comp=y
कोटि कोटि pos=n,comp=y
अग्र अग्र pos=n,comp=y
मात्रेण मात्र pos=n,g=m,c=3,n=s
स्वार्थेनाघ्नत तद् pos=n,g=n,c=2,n=s
तद् वसु pos=n,g=n,c=2,n=s