Original

प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान् ।नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः संभवेष्वपि ॥ ६८ ॥

Segmented

प्रभवद्भिः पुरा दायान् अर्हेभ्यः प्रतिपादितान् न अभ्यवर्तन्त नास्तिक्याद् वर्तन्तः सम्भवेषु अपि

Analysis

Word Lemma Parse
प्रभवद्भिः प्रभू pos=va,g=m,c=3,n=p,f=part
पुरा पुरा pos=i
दायान् दाय pos=n,g=m,c=2,n=p
अर्हेभ्यः अर्ह pos=a,g=m,c=5,n=p
प्रतिपादितान् प्रतिपादय् pos=va,g=m,c=2,n=p,f=part
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
नास्तिक्याद् नास्तिक्य pos=n,g=n,c=5,n=s
वर्तन्तः वृत् pos=va,g=m,c=1,n=p,f=part
सम्भवेषु सम्भव pos=n,g=m,c=7,n=p
अपि अपि pos=i