Original

स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः ।क्रीडारतिविहारेषु परां मुदमवाप्नुवन् ॥ ६७ ॥

Segmented

स्त्रियः पुरुष-वेषेण पुंसः स्त्री-वेष-धारिणः क्रीडा-रति-विहारेषु पराम् मुदम् अवाप्नुवन्

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
पुरुष पुरुष pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
पुंसः पुंस् pos=n,g=m,c=1,n=p
स्त्री स्त्री pos=n,comp=y
वेष वेष pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
क्रीडा क्रीडा pos=n,comp=y
रति रति pos=n,comp=y
विहारेषु विहार pos=n,g=m,c=7,n=p
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
अवाप्नुवन् अवाप् pos=v,p=3,n=p,l=lan