Original

अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह ।आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम् ।संकराश्चाप्यवर्तन्त न च शौचमवर्तत ॥ ६४ ॥

Segmented

अनार्याः च आर्यम् आसीनम् पर्युपासन् न तत्र ह आश्रम-स्थान् विकर्मन्-स्थाः प्रद्विषन्ति परस्परम् संकराः च अपि अवर्तन्त न च शौचम् अवर्तत

Analysis

Word Lemma Parse
अनार्याः अनार्य pos=a,g=m,c=1,n=p
pos=i
आर्यम् आर्य pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
पर्युपासन् पर्युपास् pos=v,p=3,n=p,l=lan
pos=i
तत्र तत्र pos=i
pos=i
आश्रम आश्रम pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
प्रद्विषन्ति प्रद्विष् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
संकराः संकर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
pos=i
pos=i
शौचम् शौच pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan