Original

उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः ।अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे ॥ ६३ ॥

Segmented

उत्सूर्य-शायिनः च आसन् सर्वे च आसन् प्रगे निशा अवर्तन् कलहाः च अत्र दिवारात्रम् गृहे गृहे

Analysis

Word Lemma Parse
उत्सूर्य उत्सूर्य pos=n,comp=y
शायिनः शायिन् pos=a,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रगे प्रगे pos=i
निशा निशा pos=n,g=m,c=1,n=p
अवर्तन् वृत् pos=v,p=3,n=p,l=lan
कलहाः कलह pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
गृहे गृह pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=m,c=7,n=s