Original

पायसं कृसरं मांसमपूपानथ शष्कुलीः ।अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन् ॥ ६२ ॥

Segmented

पायसम् कृसरम् मांसम् अपूपान् अथ शष्कुलीः अपाचयन्न् आत्मनो ऽर्थे वृथामांसानि अभक्षयन्

Analysis

Word Lemma Parse
पायसम् पायस pos=n,g=n,c=2,n=s
कृसरम् कृसर pos=n,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
अपूपान् अपूप pos=n,g=m,c=2,n=p
अथ अथ pos=i
शष्कुलीः शष्कुली pos=n,g=f,c=2,n=p
अपाचयन्न् पाचय् pos=v,p=3,n=p,l=lan
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
वृथामांसानि वृथामांस pos=n,g=n,c=2,n=p
अभक्षयन् भक्षय् pos=v,p=3,n=p,l=lan