Original

प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते ।नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च ॥ ६० ॥

Segmented

प्राकार-आगार-विध्वंसान् न स्म ते प्रतिकुर्वते न आद्रियन्ते पशून् बद्ध्वा यवसेन उदकेन च

Analysis

Word Lemma Parse
प्राकार प्राकार pos=n,comp=y
आगार आगार pos=n,comp=y
विध्वंसान् विध्वंस pos=n,g=m,c=2,n=p
pos=i
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रतिकुर्वते प्रतिकृ pos=v,p=3,n=p,l=lat
pos=i
आद्रियन्ते आदृ pos=v,p=3,n=p,l=lat
पशून् पशु pos=n,g=m,c=2,n=p
बद्ध्वा बन्ध् pos=vi
यवसेन यवस pos=n,g=m,c=3,n=s
उदकेन उदक pos=n,g=n,c=3,n=s
pos=i