Original

कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि ।ध्रुवद्वारभवां गङ्गां जगामावततार च ॥ ६ ॥

Segmented

कदाचित् प्रातः उत्थाय पिस्पृक्षुः सलिलम् शुचि ध्रुव-द्वार-भवाम् गङ्गाम् जगाम अवततार च

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
पिस्पृक्षुः पिस्पृक्षु pos=a,g=m,c=1,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
शुचि शुचि pos=a,g=n,c=2,n=s
ध्रुव ध्रुव pos=a,comp=y
द्वार द्वार pos=n,comp=y
भवाम् भव pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अवततार अवतृ pos=v,p=3,n=s,l=lit
pos=i