Original

कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम् ।द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी ॥ ५९ ॥

Segmented

कुद्दाल-पाटी पिटकम् प्रकीर्णम् कांस्य-भाजनम् द्रव्य-उपकरणम् सर्वम् न अन्ववैक्षत् कुटुम्बिनी

Analysis

Word Lemma Parse
कुद्दाल कुद्दाल pos=n,comp=y
पाटी पाटिन् pos=n,g=m,c=1,n=s
पिटकम् पिटक pos=n,g=n,c=1,n=s
प्रकीर्णम् प्रक्￞ pos=va,g=n,c=1,n=s,f=part
कांस्य कांस्य pos=n,comp=y
भाजनम् भाजन pos=n,g=n,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
उपकरणम् उपकरण pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
अन्ववैक्षत् अन्ववेक्ष् pos=v,p=3,n=s,l=lan
कुटुम्बिनी कुटुम्बिनी pos=n,g=f,c=1,n=s